Attorney Sanskrit Meaning
अधिवक्ता, उत्तरवादी, न्यायवादी, विधिज्ञः, व्यवहारपण्डितः, व्यवहारसचिवः
Definition
यः सन्देशं हरति।
यः विधिविषयस्य परीक्षायाम् उत्तीर्णः तथा च न्यायलये कस्य अपि पक्षं प्रतिपादयति।
येन विधिः अधीतः तथा च यः न्यायालये अन्यस्य प्रतिनिधिरूपेण कार्यं करोति।
सः दूतः यः कस्यापि राज्यस्य राष्ट्रस्य वा प्रतिनिधिरूपेण अन्यराज्ये राष्ट्रे वा नियुज्यते।
कस्यचित् द्वारा स्वस्य स्थाने कञ्चित् कार्यं कर्
Example
अङ्गदः रामस्य दूतः भूत्वा रावणस्य पार्श्वे गतः।
अस्मिन् विवादे तेन नगरस्य सर्वश्रेष्ठः विधिज्ञः नियुक्तः।
राम जेठमलानी महोदयः ख्यातः विधिज्ञः अस्ति।
पाकिस्ताने भारतराष्ट्रस्य राजदूतः नैकवारम् अपमा
Gall in SanskritViolation in SanskritIdiom in SanskritHospital in SanskritWeek in SanskritCome Back in SanskritCinque in SanskritLife in SanskritAcquire in SanskritAgni in SanskritConcealment in SanskritBolster in SanskritKind in SanskritBlossom in SanskritUnlash in SanskritCulture in SanskritSupposition in SanskritHubby in SanskritBeauty in SanskritCognize in Sanskrit