Attraction Sanskrit Meaning
आकर्षणम्
Definition
रणे वादे तथा च स्पर्धायाम् वा भङ्गः।
पणपूर्विका क्रीडा यत्र जयपराजयार्थे जनाः पटे अक्षान् दीव्यन्ति।
तत् इन्द्रियं येन जगतः ज्ञानं भवति।
ज्ञानकर्मसाधकः शरीरस्य अवयवः।
प्रस्तरभेदः येन स्वर्णादीनां गुणाः ज्ञायते
रासायनिकधातुविशेषः, अयस्सु कान्तः प्रस्तरभेदः।
अन्यान् स्वाधिकारे कृत्वा कार्यव्यापारादीनां प्रचालनस्य अवस्
Example
युधिष्ठिरेण द्युते सर्वस्वम् पराजितम्।
नेत्रकर्णादयानि इन्द्रियाणि सन्ति।
स्वर्णकारः निकषेन सुवर्णपरीक्षा करोति
अयस्कारः अयस्कान्तेन सूक्ष्मलोहकणान् उञ्छति।
स्वपितुः व्यवसाये इदानीं रामस्य एव नियन्त्रणम् अस्ति।
द्यूतं क्रीडितुं क्रीडकैः आकर्षः आस्तीर्णः।
वृक्षनिर्यासेन कार्पासा
Hard Drink in SanskritLow in SanskritImpoverishment in SanskritBunch in SanskritBouldery in SanskritCritic in SanskritBlend in SanskritFaineant in SanskritCoral in SanskritDistinctive Feature in SanskritLength in SanskritIngenuous in SanskritPlant in SanskritFond Regard in SanskritTease in SanskritAllah in SanskritMeet in SanskritPomelo Tree in SanskritBachelor in SanskritBeat Up in Sanskrit