Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Attractive Sanskrit Meaning

दिदृक्षेण्य, दिदृक्षेय, मनोरम, मनोहर, मित्रयु, मुग्ध, लोभनीयतम, वल्गु, स्पृहणीय

Definition

यस्मिन् प्राणाः सन्ति।
यस्मिन् जीवः अस्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः प्रेयासं श्रेयांसं च व्यवहारं करोति।
यस्मात् मलं दूरीकृतम्।
कामस्य देवता।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
यद् गुप्तार्हम्।
अत्यन्तम् श्रेयान्।
रूपलावण्यस

Example

पृथिव्यां नैके प्राणिनः सन्ति। / कर्मात्मनाञ्च देवानां सः असृजत् प्राणिनां प्रभुः।साध्यानाञ्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम्।
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सज्जनः सर्वदा अन्येषां हितम् आचरति।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
कामदेवेन शिवस्य क्रोधाग्न