Attractive Force Sanskrit Meaning
आकर्षणम्
Definition
सा शक्तिः यस्याः कारणात् एकं वस्तु अपरं वस्तु प्रति बलात् आकर्ष्यते।
यया शक्त्या किञ्चित् वस्तु अन्यं वस्तु प्रति बलात् कर्ष्यते।
तन्त्रशास्त्रीयः एकः प्रयोगः।
तद् येन आकृष्
Example
चुम्बके आकर्षणं भवति।
आकर्षणस्य प्रयोगेण दूरस्थः पुरुषः पदार्थः वा उपागच्छति।
अस्य नगरस्य मुख्यम् आकर्षणम् अस्ति अत्रत्यः तडागः ।
Apprehensive in SanskritExaggeration in SanskritSexual Practice in SanskritSealed in SanskritGesticulation in SanskritDust Devil in SanskritFox in SanskritWritten Symbol in SanskritWrap Up in SanskritProud in SanskritAppearance in SanskritSentence in SanskritPlastering in SanskritProhibited in SanskritCalf in SanskritGanges River in SanskritBird Of Night in SanskritNaturalistic in SanskritThief in SanskritRump in Sanskrit