Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Attribute Sanskrit Meaning

गुणः, विशेषता

Definition

प्रकृतिजन्यबोधे यः विशेषणतया भासते।
प्रकृष्टः धर्मः।
अनुभूतविषयज्ञानम्।
मनसि उत्पन्नः भावः विचारो वा।
सुजनस्य भावः।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
प्रकृत्यान्तर्गताः ताः तिस्रः वृत्तयः याः जीवेषु प्राप्यन्ते।
सः यः कस्याः

Example

सौन्दर्य इति शब्दे सुन्दरस्य भावः अस्ति।
सद्गुणः नराणाम् आभूषणम्।
शैशवस्य स्मृत्या मनः प्रसीदति।
पाठशालायां तस्य सौजन्यं ख्यातम्। / सौजन्यम् वरवंशजन्म विभवो दिर्घायुरारोग्यता विज्ञत्वं विनयित्वं इन्द्रियवशः सत्पात्रदाने रुचिः सन