Attribute Sanskrit Meaning
गुणः, विशेषता
Definition
प्रकृतिजन्यबोधे यः विशेषणतया भासते।
प्रकृष्टः धर्मः।
अनुभूतविषयज्ञानम्।
मनसि उत्पन्नः भावः विचारो वा।
सुजनस्य भावः।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
प्रकृत्यान्तर्गताः ताः तिस्रः वृत्तयः याः जीवेषु प्राप्यन्ते।
सः यः कस्याः
Example
सौन्दर्य इति शब्दे सुन्दरस्य भावः अस्ति।
सद्गुणः नराणाम् आभूषणम्।
शैशवस्य स्मृत्या मनः प्रसीदति।
पाठशालायां तस्य सौजन्यं ख्यातम्। / सौजन्यम् वरवंशजन्म विभवो दिर्घायुरारोग्यता विज्ञत्वं विनयित्वं इन्द्रियवशः सत्पात्रदाने रुचिः सन
Heterosexual Person in SanskritCalumniation in SanskritPerchance in SanskritAir Conditioner in SanskritCut in SanskritGet Back in SanskritMoment in SanskritMars in SanskritDeeply in SanskritBrainsick in SanskritChase Away in SanskritSight in SanskritIron in SanskritIncompetent Person in SanskritBlackness in SanskritDeadly in SanskritWasting in SanskritPhoebe in SanskritMurky in SanskritSodden in Sanskrit