Au Naturel Sanskrit Meaning
अनम्बर, अवस्त्र, आशावासस्, उद्घाटिताङ्ग, काकरुक, कीश, दिगम्बर, दिग्वासस्, नग्न, निर्वस्त्र, विवस्त्र
Definition
यद् आवृत्तः नास्ति।
यः पापं करोति।
लज्जारहितः।
यः आवरणप्रावरणविरहितः अस्ति।
तत् स्थानं यद् अनाच्छादितम् अस्ति।
पत्रैः विहीनः।
यत् प्रकाशितं ज्ञातं वा।
यद् अपिनद्धम् अस्ति।
Example
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
सः लज्जाहीनः व्यक्तिः अस्ति कुत्रापि किमपि वदति।
नग्नः बालकः भूम्यां क्रीडति।
प्रातः आकाशदेशे अटनं स्वास्थ्यवर्धकम् अस्ति।
वृत्तं प्रकटं जातम
Spirits in SanskritDiscourse in SanskritNosegay in SanskritCelestial in SanskritIlluminated in SanskritToxicodendron Radicans in SanskritCrazy in SanskritFive in SanskritMake Fun in SanskritBrute in SanskritSocial Reformer in SanskritActing in SanskritWork in SanskritSupporter in SanskritSmall in SanskritTin in SanskritConflate in SanskritLift Up in SanskritInviolable in SanskritMentation in Sanskrit