Audaciousness Sanskrit Meaning
धृष्टता
Definition
अशिष्टस्य अवस्था भावो वा।
धृष्टस्य अवस्था भावो वा।
अनुचितं धैर्यम्।
अन्तःकरणवृत्तिविशेषः दोषसङ्कोचादिवशात् वक्तुं वा द्रष्टुं न शक्यते।
निर्लज्जस्य अवस्था भावः वा।
Example
अशिष्टतया मानवः पशुवत् आचरति।
प्रतिदिने तस्य धृष्टता वर्धते एव।
पाकिस्तानस्य भारतराष्ट्राय युद्धार्थे आह्वानम् इति धार्ष्ट्यम् एव।
लज्जया सा वक्तुं न शक्नोति।
निर्लज्जतायाः परिकाष्ठा एषा।
Ganapati in SanskritMollify in SanskritDeteriorate in SanskritPower in SanskritEbony Tree in SanskritSchoolmistress in SanskritFlaxseed in SanskritMilk in SanskritDestiny in SanskritCompass in SanskritSticker in SanskritAssistant in SanskritMale Horse in SanskritHonest in SanskritHumblebee in SanskritBeguiled in SanskritSquirrel in SanskritFly in SanskritCinch in SanskritContact in Sanskrit