Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Audacity Sanskrit Meaning

धृष्टता

Definition

अशिष्टस्य अवस्था भावो वा।
धृष्टस्य अवस्था भावो वा।
अनुचितं धैर्यम्।
अन्तःकरणवृत्तिविशेषः दोषसङ्कोचादिवशात् वक्तुं वा द्रष्टुं न शक्यते।
निर्लज्जस्य अवस्था भावः वा।

Example

अशिष्टतया मानवः पशुवत् आचरति।
प्रतिदिने तस्य धृष्टता वर्धते एव।
पाकिस्तानस्य भारतराष्ट्राय युद्धार्थे आह्वानम् इति धार्ष्ट्यम् एव।
लज्जया सा वक्तुं न शक्नोति।
निर्लज्जतायाः परिकाष्ठा एषा।