Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Audience Sanskrit Meaning

अभियोगः

Definition

यः रङ्गं पश्यति।
शरीरस्था मांसस्य ग्रन्थिः येन अवयवानां सञ्चलनं भवति।
न्यायालये अधिकारिणः संमुखे वा अपराधादियोजनम्।
यः कथा-उपदेश-व्याख्यानादीन् श्रुणोति।
श्रवणस्य क्रिया भावः वा।
यः दर्शयति।
दर्शकानां समूहः।
यः पश्यति।

Example

नाट्यगृहे बहवः प्रेक्षकाः आसन्।
ऊतिभ्यः पेशी जायते।
अद्य पौरन्यायालये मम अभियोगः अस्ति।
श्रोतारः स्वामिनः उपदेशं सानन्दम् अश्रुण्वन्।
सुवचनानाम् आकर्णनं कर्तुम् एव कर्णौ स्तः।
मार्गे मार्गस्य दर्शकानि चित्राणि सन्ति।
नाटकस्य आरम्भे दर्शकगणेषु कश्चन बहिः