Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Audition Sanskrit Meaning

श्रवणेन्द्रियम्

Definition

नवधाभक्तिलक्षणेषु एकः यस्मिन् उपासकः उपास्यस्य कथाचरित्रादीन् शृणोति।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतद्वाविंशन्नक्षत्रम्।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतैकविंशन्नक्षत्रम्।
अश्विन्यादिसप्तविंशतिनक्षत्रेषु चतुर्द्दशनक्षत्रम्।
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गतद्वादशनक्षत्रम्।
अश्विन्यादिसप्तव

Example

मम मातुः भक्तेः आधारः श्रवणम् इति अस्ति।
चन्द्रपथस्य द्वाविंशतितमनक्षत्रस्य नाम श्रवणा इति।
श्रवणे जाता बालिका वाचाला अस्ति।
श्रोत्रं श्रवणेन्द्रियम् अस्ति।
सुवचनानाम् आकर्णनं कर्तुम् एव कर्णौ स्तः।
श्रवणस्य मृत्युः राज्ञः दशरथस्य शब्दभेद