Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

August Sanskrit Meaning

अगस्तमासः

Definition

गौरवेण युक्तः।
यः प्रतापवान् अस्ति।
आङ्ग्लकालगणनानुसारेण द्वादशसु मासेषु अष्टमः मासः।
वकवृक्षस्य पुष्पम्।

Example

विश्वे भारतदेशस्य गौरवपूर्णं स्थानम् अस्ति।
रावणः प्रतापी राजा आसीत्।
अगस्तमासस्य पञ्चदशदिनाङ्के भारतदेशः स्वतन्त्रः अभवत्।
बकूलस्य फलम् दन्तस्थैर्यकरम् अस्ति।
अगस्तेः गन्धम् दूरात् अपि आगच्छति।