Aura Sanskrit Meaning
आभामंडलम्, प्रभामंडलम्
Definition
देवतानां दिव्यपुरुषाणां च मुखं परितः वर्तमानं तेजोमण्डलं यत् चित्रेषु मूर्तिषु वा दृश्यते।
कान्तेः शोभा।
किञ्चित् सादृश्यम्।
Example
सामान्यजनानां प्रभामण्डलस्य दीप्तिः क्षीणा अतः न दृश्यते।
तस्य आभा मुखोपरि दृश्यते।
तस्य कवितायां छायावादस्य छलम् अस्ति।
Hiss in SanskritNoesis in SanskritMeliorist in SanskritBlemished in SanskritEgotistic in SanskritMade in SanskritWhoredom in SanskritBone in SanskritExpectable in SanskritYoung in SanskritOutwear in SanskritLameness in SanskritEsurient in SanskritLandless in SanskritLevel in SanskritStride in SanskritDoubt in SanskritRoll in SanskritFourfold in SanskritPeace Of Mind in Sanskrit