Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Auspicious Sanskrit Meaning

इष्टकर, कल्याणकारिन्, कल्याणप्रद, मङ्गलकारक, मङ्गलकारिन्, मङ्गलदायक, मङ्गलप्रद, शङ्कर, हितकर, हितकारक, हितकारिन्

Definition

कस्यापि मतेन दृष्ट्या वा।
यः अनुरूपः।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गतदशमः मासः।
यस्मात् लाभः भवति।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
सुखादिभिः परिपूर्णः।
रक्तवर्णचूर्णविशेषः हिन्दुधर्मीयाणां कृते माङ्गल्यसूचकम् आभरणञ्च, यं अख्रीष्टीयाः तथा च अमुस्लिमधर्मीयाः भारतीयाः स्त्रियः प्रतिदिनं सीमन्तके भालप्रदेशे

Example

माम् अनुसृत्य सः कार्यं कर्तुं नेच्छति।
पौषे अतिशीतता अस्ति।
काले कृतं भोजनं स्वास्थ्यार्थे लाभदायकं भवति।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
सज्जनानाम् उपदेशः हितकारी अस्ति।
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
काश्चित् स्त्रियः सिन्दुरस्य धारणात् पतेः आयुर्वृद्धिर्भवति इति मन्यन्ते।