Austere Sanskrit Meaning
आत्मनिग्रहिन्, इन्द्रियनिग्रहिन्, संयमी
Definition
काष्ठस्य सः दण्डः यः चेष्टालोः गोः वृषभस्य वा कण्ठे बध्यते।
वर्णविशेषः।
यः संयमेन जीवति।
येन इन्द्रियाणि निग्रहितानि।
मिथ्याचारात् विना।
वर्णैः विरहितः।
Example
कृषकेन चेष्टालोः गोः कण्ठे लाङ्गलः स्थापितः।
सः श्वेतं वस्त्रं परिगृह्णाति।
संयमी व्याधिग्रस्तः न भवति।
इन्द्रियनिग्रही पुरुषः सुखम् अनुभवति।
बाबा-आमटे-महोदयेन सामान्यं जीवनम् व्यतीतम्।
गतधवा वर्णहीनं वस्त्रं धारयति।
Today in SanskritRevilement in SanskritJest in SanskritSugariness in SanskritPhilosophical System in SanskritFix in SanskritChief Justice in SanskritViii in SanskritGarner in SanskritSpring Chicken in SanskritHeat Energy in SanskritPut Off in SanskritDuad in SanskritPumpkin in SanskritRenounce in SanskritOld Woman in SanskritValley in SanskritNeem Tree in SanskritImproper in SanskritHearing in Sanskrit