Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Author Sanskrit Meaning

ग्रन्थकर्ता, ग्रन्थकारः, रचकः

Definition

सः येन कार्यस्य आरम्भः कृतः।
सः कविः यः गानार्थे गीतं लिखति।
प्रतिभया नूतनस्य काव्यस्य रचनालुकूलः व्यापारः।
यः कथादीन् विरचयति।
यः कार्यालये लेखनस्य कार्यं करोति।
यः आयव्ययादीनां गणनं करोति।
यः ग्रन्थं रचयति।
सः व्यक्तिः यः किमपि विषयं लेखितुं समर्थः अस्ति अथवा येन किमपि लिखितम् अस्ति ।
शब्द

Example

महावीरः जैनधर्मस्य प्रवर्तकः आसीत्।
गुलजारमहोदयः ख्यातः गीतकारः अस्ति।
अहम् अद्य नूतनं काव्यम् अरीरचत्।
मुन्शी प्रेमचन्द महोदयः प्रसिद्धः ग्रन्थकारः अस्ति।