Authorised Sanskrit Meaning
उपपादित, प्रमाणित, प्रमाणीकृत, साधित, सिद्ध
Definition
यस्य सत्यापनं कृतम्।
यस्य स्वीकारं कृतम्।
यस्य अधिग्रहणं कृतम्।
यस्य प्रमाणं निर्दिष्टम्।
तर्केण प्रमाणेन वा ज्ञापितः।
विधिम् अनुसृत्य कमपि कार्यं कर्तुं यस्मै अधिकारः प्रदत्तः।
कस्यापि अधिकारे वर्तमानः।
नियमेन प्राप्तं प्रभुत्वम्।
नियमानुसारेण यः कञ्चित् कार्यं कर्तुं समर्थः।
समीपागतः।
Example
आवेदनपत्रैः सह चरित्रप्रमाणपत्रस्य सत्यापिता प्रतिलिपि अपि उपयुज्यताम्।
तेन कार्यं सहर्षम् स्वीकृतम्।
शासनेन अधिग्रहीतस्याः भूमेः प्रत्यार्पणस्य आदेशाः दत्ताः।
रामः स्वस्य निर्दोषत्वं सिद्धं कर्तुं बहु प्रायतत।
इदं कार्यं कर्तुं अहम् अधिकृतः अस्मि।
ते स्व
Positioning in SanskritMight in SanskritBargain in SanskritImpotent in SanskritLaughable in SanskritResidual in SanskritPap in SanskritCrime in SanskritScholastic in SanskritSpeedy in SanskritAnger in SanskritRapidity in SanskritSolemnization in SanskritListening in SanskritDaytime in SanskritAilment in SanskritSit in SanskritTheft in SanskritMoon Ray in SanskritHard in Sanskrit