Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Authoritative Sanskrit Meaning

आधिकारिक, उपपादित, प्रमाणित, प्रमाणीकृत, साधित, सिद्ध

Definition

यस्य सत्यापनं कृतम्।
वृक्षविशेषः अस्य पक्वफलस्य गुणाः दीपनत्व-रुचिकारित्व-भेदित्वादयः।
यद् सत्यतया परिपूर्णम्।
फलविशेषः, तितिन्डिवृक्षस्य फलम् ।
यस्य स्वीकारं कृतम्।
दत्ताधिकारः।
यः नित्यं मदकारीणः पदार्थान् उपभुङ्क्ते।
यस्य प्रमाणं निर्दिष्टम्।
तर्केण प्रमाणेन वा ज्ञापितः।
अधिकारेण यत्किमपि कृतं आदिष्टं वा तत्।

कार्ये उपयोगाय क्षमः।
समीपागतः।
यः सर्व

Example

आवेदनपत्रैः सह चरित्रप्रमाणपत्रस्य सत्यापिता प्रतिलिपि अपि उपयुज्यताम्।
श्यामस्य प्राङ्गणे चिञ्चायाः वृक्षम् अस्ति।
एषा उक्तिः तथ्यपूर्णा।
चिञ्चायां क इति जीवसत्त्वम् वर्तते।
तेन कार्यं सहर्षम् स्वीकृतम्।
मातामहेः मृत्युपत्रानुसारेण रामः