Authority Sanskrit Meaning
अधिकारिणी, अधिकारी, आत्मविश्वासः, धृष्टता, प्रगल्भता, प्रागल्भ्यम्, सत्ताधारी, सत्ताधिकारी, सत्ताधीशः
Definition
यत् चिकीर्षितं तत् कर्तुं वृद्धानाम् अनुमोदनम् स्वीकृतिः वा यद् बहुधा आज्ञारूपेण वर्तते।
यः अधिकारस्थानं भूषयति।
यः विषयम् सविशेषं जानाति।
कस्यचन किञ्चनाधिकारदानस्य क्रिया।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
स्वामिनः अवस्था भावो
Example
वृद्धानाम् अनुज्ञां विना किमपि कार्यं न कुर्यात्। / पितुः अनुज्ञया एव कृष्णा हिमालयपर्वतस्य अत्युच्चतमं शिखरम् आरोहितुं प्रारभत।
श्यामस्य पिता सेनायाम् अधिकारी अस्ति।
सः त्वग्रोगस्य तज्ज्ञः अस्ति।
अटल-बिहारी-वाजपेयी-महोदयेन सर्वसम्मत्या लालकृष्ण-आडवानी
Hole in SanskritCheater in SanskritSideslip in SanskritNiter in SanskritVoid in SanskritTake Back in SanskritGarner in SanskritBreak in SanskritPair Of Scissors in SanskritMarkweed in SanskritWet Nurse in SanskritDistasteful in SanskritVolcanic Eruption in SanskritSexual Love in SanskritVoid in SanskritNatural Phenomenon in SanskritGolden in SanskritWorry in SanskritHigh Temperature in SanskritEat in Sanskrit