Autobus Sanskrit Meaning
लोकयानम्, वहित्रम्, सर्वयानम्
Definition
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
अन्यं विना।
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने ग्रन्थिः अस्ति तथा च या पात्रच्छादनादिनिर्माणे उपयुज्यते।
यात्रिकान् एकस्थानाद् अन्यस्थानं नेतुम् उपयुज्यमानं बृहत् यानम्।
विना केन अपि।
Example
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
अधुना केवलः ईश्वरः एव सहाय्यकः।
सः उद्याने वेणुं रोपयति।
लोकयानं रेलयानं च एते सामान्यजनानाम् अतीव उपयुक्ते यात्रासाधने स्तः।
Insult in SanskritMurky in SanskritStaring in SanskritBridge in SanskritUnbalanced in SanskritCrocus Sativus in SanskritError in Sanskrit5 in SanskritSuppress in SanskritCroupe in SanskritCat's Eye in SanskritFenland in SanskritOral Communication in SanskritNescient in SanskritSurplusage in SanskritThing in SanskritStand in SanskritWorth in SanskritWipe in SanskritInfirmity in Sanskrit