Automation Sanskrit Meaning
यान्त्रिकीकरणम्
Definition
किञ्चित् कालार्थे यस्य चेतना लुप्ता।
यस्मिन् जीवनं नास्ति।
यस्मिन् चेतना नास्ति।
नूतनानां यन्त्राणां निर्मितेः तथा च प्रयोगस्य क्रिया।
Example
सुहृदस्य मृत्योः वार्ता श्रुत्वा सः मुर्च्छितः।
निर्जीवेषु वस्तुषु संवेदना नास्ति।
मोहनः अचेतनानां पदार्थानां अध्ययनं करोति।
यान्त्रिकीकरणात् ग्रामेषु परम्परया प्रचलिताः व्यवसायाः प्रभाविताः।
Stag in SanskritMobility in SanskritHearing in SanskritAccepted in SanskritNanny in SanskritHonorable in SanskritJaw in SanskritRook in SanskritMercury in SanskritVocalizing in SanskritKeep in SanskritGerminate in SanskritNews in SanskritKeep in SanskritAdvise in SanskritFlow in SanskritWildcat in SanskritInternational Labour Organization in SanskritBrinjal in SanskritGo Back in Sanskrit