Autumn Sanskrit Meaning
शिशरः, शिशिरऋतुः
Definition
यः विद्याभ्यासं करोति।
न अच्छः।
तृणविशेषः यत् धार्मिककार्ये उपयुज्यते।
सः क्षुपः यस्य पर्णानि सागरूपेण खाद्यन्ते।
जन्मनः अनन्तरम् एकवर्षीयः द्विवर्षीयः वा बालः।
वृद्धस्य अवस्था।
यस्मिन् ऋतौ वृक्षस्य पर्णानि अवगलन्ति।
अश्विनकार्त्तिकमासद्वयस्य ऋतुः।
सः समयः
Example
अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
हिन्दूनां धार्मिककृत्ये कुशम् उपयुज्यते।
आपणके नैकानि हरितानि सन्ति।
संयमितेन जीवनेन वृद्धावस्थायाम् अपि यूनः सदृशं दृश्यते।
शिशिरऋतोः अनन्तरमेव वसन्तऋतोः आगमनं भवति।
दशहरा तथा च दीपोत्सवः शरदि प्रार्चन्ति।
तेन वार्द्धक्यं काठिन्येन व्यतीतम्।
इदानीं पर्ण
Nepalese in SanskritSeed in SanskritUnite in SanskritDelicious in SanskritChatter in SanskritArtocarpus Heterophyllus in SanskritHard Drink in SanskritCrab in SanskritCo-occurrence in SanskritRetard in SanskritSaturday in SanskritCult in SanskritMaiden in SanskritPore in SanskritPremature in SanskritDefeat in SanskritUnbounded in SanskritGarlic in SanskritMalevolent in SanskritTreasurer in Sanskrit