Autumn Pumpkin Sanskrit Meaning
अलाबुः, अलाबूः, आतावुः, कर्कारुः, कुष्माण्डः, कुष्माण्डकः, कुष्माण्डी, कूष्माण्डः, कूष्माण्डकः, कूष्माण्डी, तुम्बी
Definition
वृक्षविशेषः- यस्य फलानि जनाः खादन्ति।
कण्टकयुक्तः वृक्षः यस्य फलानि तिक्तानि कटुनि च सन्ति।
फलविशेषः मध्यमाकारस्य वृक्षस्य खाद्यफलम्।
फलविशेषः यः पित्तश्लेष्मापहः वृष्यः रूचिकरः धातुपुष्टिवर्धकः च अस्ति।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
वन्यक्षुपः यः भेषजरूपेण उपयुज्यते।
फलप्रकारः यस्मात् सूपं शाकं वा पाच
Example
तस्य प्राङ्गणे नैके आतृप्याः सन्ति।
अस्मिन् वने कपित्थस्य आधिक्यं वर्तते।
सः प्रातः सीताफलम् अपि अत्ति।
आलाबोः शाकः तस्मै रोचते।
प्राकारं भित्त्वा सैनिकाः दुर्गं प्राविशन्। / प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयन्तथा। गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च।
वैद्येन पीडिताय शिखरिणः सत्वस्य सेव