Available Sanskrit Meaning
अधिगत, आसादित, उपलब्ध, प्राप्त, लब्ध
Definition
भाज्यं भाजकेन विभज्य प्राप्यमाणा सङ्ख्या।
यद् सुलभतया प्राप्यते।
यस्य ज्ञानं जातम्।
यस्य अधिग्रहणं कृतम्।
यद् केनापि प्रकारेण स्वस्याधिकारे आनीतम्।
Example
विंशतिं चतुः संख्यायाः विभज्य पञ्च सङ्ख्यायाः लब्धिः।
मया ज्ञातम् एतद्।
शासनेन अधिग्रहीतस्याः भूमेः प्रत्यार्पणस्य आदेशाः दत्ताः।
पितुः प्राप्तं धनं तेन निर्धनेषु वितरितम्।
Postcard in SanskritWard in SanskritIll-fated in SanskritJustice in SanskritGrab in SanskritFoot in SanskritAddress in SanskritOld Age in SanskritGetable in SanskritTerminal in SanskritSimulate in SanskritLoss in SanskritAstrologer in SanskritHalberd in SanskritConduct in SanskritSpirits in SanskritBurp in SanskritEsurient in SanskritSugarcane in SanskritSedge in Sanskrit