Aversion Sanskrit Meaning
अनभिलाषा, अनाकांक्षा, अनिच्छा, अरुचि
Definition
प्रतिकूलस्य अवस्था भावो वा।
कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
काठिन्येन सह।
इच्छायाः अभावः।
यत्र शत्रुभावना वर्तते।
सा मनोवृत्तिः या कस्यापि वस्तुनः प्राप्तिं न इच्छति।
भोजनस्य अनिच्छा।
इच्छायाः अभावस्य अवस्था ।
Example
प्रतिकूलता कार्यं जटिलं करोति।
कठिनतया एतद् कार्यं समाप्तम्।
तेन अध्ययनं प्रति अनिच्छा प्रदर्शिता।
दानेन वैराण्यपि यान्ति नाशनम्।
अनिच्छया तस्य मनः कार्ये न लग्नम्।
अनवस्था अक्षुधाम् उत्पादयति।
यदि भवान् कस्मैचित्
Unwarranted in SanskritMint in SanskritSoaking in SanskritAgni in SanskritComfort in SanskritSurya in SanskritGlutton in SanskritYoung Man in SanskritRhus Radicans in SanskritTwaddle in SanskritNehru in SanskritHeat in SanskritAuthorised in SanskritGood in SanskritSublimate in SanskritIndustrious in SanskritNet in SanskritBone in SanskritIngratitude in SanskritPlain in Sanskrit