Avocation Sanskrit Meaning
कौतुकम्, कौतूहलता
Definition
मनोधर्मविशेषः।
कस्यापि वस्तुनः प्राप्तेः सुखभोगस्य वा अभिलाषा।
जीवितार्थे कृतं कर्म।
कस्मिन्नपि कार्ये संमेलनार्थे आदरपूर्वकम् आह्वानम्।
Example
ममतायाः अटनस्य कौतुकम् अस्ति।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
शीलायाः निमन्त्रणं स्वीकृत्य अहम् अस्य कार्यार्थे अत्र उपस्थितः।
Six-fold in SanskritDemerit in SanskritDozen in SanskritIll-starred in SanskritUnfaltering in SanskritEquestrian in SanskritFroth in SanskritLotus in SanskritIndependent in SanskritRepose in SanskritGraduate in SanskritCrampon in SanskritEye in SanskritTwoscore in SanskritUnite in SanskritPatriotic in SanskritCongratulations in SanskritMeasure in SanskritPatient in SanskritWave in Sanskrit