Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Avoidance Sanskrit Meaning

परिहारः, वर्जनम्

Definition

अभिप्रायगोपनम्।
केनापि मिषेण कार्यस्य परिहरणम्।
कस्मात् कापि वार्तादयाः गोपनस्य क्रिया।
त्यजनस्य भावः।
कस्मादपि कार्यात् निष्कृतेः क्रिया।
दोषादीनां दूरीकरणम्।

करात् मुक्तिः।

Example

बालकाः पाठशालां न गन्तुं वैयाजम् कुर्वन्ति।
केनापि मिषेण कार्यस्य परिहारः इति तस्य स्वभावः।
पत्न्यापत्ययोः त्यागेन न सः सुखम् अलभत्। / ""न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति [मनु. 8.329]
सः मह्यं करस्य परिहाराय विविधान् प्रकारान् अकथयत्।
अपह्नुत्याम् एकस्य