Awake Sanskrit Meaning
जागृ, प्रतिबुध्, प्रतिविबुध्
Definition
यः चेतनया युक्तः अस्ति।
अवधानयुक्तः।
निद्राक्षयानुकूलव्यापारः।
निद्राक्षयप्रेरणानुकूलः व्यापारः।
अचेतनस्य समाश्वसनप्रेरणानुकूलः व्यापारः।
निद्राभावानुकूलः व्यापारः।
शारीरिकरपेण मानसिकरूपेण वा समाहितानुकूलः व्यापारः।
निद्रायाः अभावः।
Example
जनैः मृतः इति घोषितः व्यक्तिः यदा वैद्यराजेन चिकित्सिता तदा तेन उक्तं सः चेतनायुक्तः अस्ति।
आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का अस्ति।
सः दिनस्य प्रथमे प्रहरे जागर्ति।
माता राहुलं प्रातःकाले प्रतिबोधयति।
हृद्गतिः स्तब्धा अतः सः उरसि निष्प
Dolly in SanskritFaker in SanskritVertebral Column in SanskritMurky in SanskritDark-green in SanskritDetermination in SanskritFound in SanskritEye in SanskritNepali in SanskritPlural Form in SanskritInvite in SanskritDisposition in SanskritHoliday in SanskritAcculturation in SanskritSerenity in SanskritFourfold in SanskritBeat Up in SanskritGenus Lotus in SanskritRhinoceros in SanskritRed Coral in Sanskrit