Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Awake Sanskrit Meaning

जागृ, प्रतिबुध्, प्रतिविबुध्

Definition

यः चेतनया युक्तः अस्ति।
अवधानयुक्तः।
निद्राक्षयानुकूलव्यापारः।
निद्राक्षयप्रेरणानुकूलः व्यापारः।

अचेतनस्य समाश्वसनप्रेरणानुकूलः व्यापारः।
निद्राभावानुकूलः व्यापारः।
शारीरिकरपेण मानसिकरूपेण वा समाहितानुकूलः व्यापारः।
निद्रायाः अभावः।

Example

जनैः मृतः इति घोषितः व्यक्तिः यदा वैद्यराजेन चिकित्सिता तदा तेन उक्तं सः चेतनायुक्तः अस्ति।
आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का अस्ति।
सः दिनस्य प्रथमे प्रहरे जागर्ति।
माता राहुलं प्रातःकाले प्रतिबोधयति।

हृद्गतिः स्तब्धा अतः सः उरसि निष्प