Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Awakening Sanskrit Meaning

जागरः, जागरणम्, जागरा, जागर्तिः, जागर्य्या, जाग्रिया

Definition

वस्तूनाम् अन्तःकरणे भासः।
निद्राक्षयानुकूलव्यापारः।
निद्राक्षयप्रेरणानुकूलः व्यापारः।

अचेतनस्य समाश्वसनप्रेरणानुकूलः व्यापारः।
निद्राभावानुकूलः व्यापारः।
शारीरिकरपेण मानसिकरूपेण वा समाहितानुकूलः व्यापारः।
निद्रायाः अभावः।
केषुचित् उत्सवादिषु आरात्रं निद्राभावः।
बोधस्य क्रिया।

Example

कन्याकुमारीनगरे आत्मचिन्तनमग्नेन विवेकानन्देन स्वामिना आत्मनः ज्ञानं प्राप्तम्।
सः दिनस्य प्रथमे प्रहरे जागर्ति।
माता राहुलं प्रातःकाले प्रतिबोधयति।

हृद्गतिः स्तब्धा अतः सः उरसि निष्पीड्य तं मनुष्यं प्रतिबोधयति।
सः नैकानि दिनानि यावत् उज्जागर्ति।
सीम्नि सैनिकाः जागरति।
दिनद्वयं भूतेन जागरणेन तस्य नेत्रे रक्तवर्णीये जात