Award Sanskrit Meaning
अर्जुनपुरस्कारः
Definition
गुणगौरवार्थं सम्माननम्।
सः अर्थग्रहणं यः अपराद्धात् दण्डस्वरूपेण गृह्यते।
तद् वस्तु द्रव्यं वा यद् प्रसन्नतापूर्वकं प्रेरणार्थे दीयते।
अपराधिनः कृते बन्धनताडनादि दण्डनम्।
षष्टिः पलाः चतुर्विंशतिः निमेषाः वा तावान् समयः।
कस्यापि सामाजिके धार्मिकादेः कार्यार्थे दानरूपेण विभिन्नजनात् सङ्
Example
स्वतन्त्रतादिने नैकेषु विद्यालयेषु पुरस्काराणां वितरणं भवति।
तेन सार्वजनिकस्थाने धूम्रपानं कृतम् अतः शतरूपकस्य धनदण्डः देयः।
राजा नर्तकीम् अपेक्षितं पारितोषिकं दत्तवान्।
श्यामः वधस्य अपराधेन आजन्मकारावासस्य दण्डम् प्राप्तवान्।
रात्रौ
Upbraiding in SanskritOrganiser in SanskritRationalism in SanskritSubspecies in SanskritVanish in SanskritExonerate in SanskritCream in SanskritStrong Drink in SanskritMeet in SanskritCore in SanskritUtter in SanskritCarelessness in SanskritMedallion in SanskritKick Upstairs in SanskritPlease in SanskritWishful in SanskritCalendar Month in SanskritCriminal Court in SanskritRestlessness in SanskritIncautiously in Sanskrit