Aware Sanskrit Meaning
जागरुक
Definition
यद् अधोदेशे पतितम्।
सा चेतना यया सजीवाः जीवन्ति।
यः ज्ञातुं योग्यः।
यस्य ज्ञानं जातम्।
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
यः चेतनया युक्तः अस्ति।
यः जागर्ति अथवा जागरितः।
अवधानयुक्तः।
सा शक्तिः या बोधयति।
बङ्गालप्रान्तीयः ख्यातः वैष्णवः महात्मा।
यः जागर
Example
प्रपतिते गृहे निवसनम् इति तस्य कृते अनिवार्यम्।
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
ईश्वरः सज्जनानां कृते ज्ञेयः अस्ति।
मया ज्ञातम् एतद्।
जनैः मृतः इति घोषितः व्यक्तिः यदा वैद्यराजेन चिकित्सिता
Base in SanskritLake in SanskritShoelace in SanskritSeizure in SanskritAdjoin in SanskritDarkness in SanskritBlotter in SanskritSoak in SanskritLeg in SanskritRomance in SanskritTrodden in SanskritUttered in SanskritDada in SanskritAge in SanskritMix in SanskritOldster in SanskritGrandson in SanskritWithdraw in SanskritConcealment in SanskritPush Aside in Sanskrit