Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Awareness Sanskrit Meaning

चेतनता, चैतन्यता, चैतन्यम्, ज्ञातृत्वम्

Definition

मनसा वस्त्वादीनां प्रतीतिः।
चेतनायाः भावः।
ज्ञातुः भावः।
कमपि विषयं विज्ञापयितुं प्रसृतं वचनम्।
प्रच्छन्नस्य विलुप्तस्य वा प्रापणस्य क्रिया।
कस्यापि स्थानस्य सूचकानि चिह्नानि यस्याधारेण तत्र गन्तुं शक्यते।

पत्रप्रेषणार्थे उपयुज्यमानः गृहस्य अथवा स्थानस्य सङ्केतः यः पत्रग्राहकस्य नाम्नः अधः लिख्य

Example

तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
मनुष्येषु चैतन्यम् अनुभूयते।
मम ज्ञातृत्वे एतद् कार्यम् साधितम्।
आरक्षकः घातकस्य अन्वेषणं करोति।
अहं सङ्केतस्य अन्वेषणं कृत्वा अत्र आगतः।
असम्यक् पत्रादेशात्