Away Sanskrit Meaning
अनिकटम्, असन्निकृष्टम्, आके, आरात्, आरे, दूरतः, दूरपर्यन्तम्, दूरम्, दूरे, पराके, पराचैः, परावतः, विदूरतः
Definition
यः प्रतिरूपी नास्ति।
अधिके अन्तरे स्थितः।
अन्यस्मिन् स्थाने।
यः सम्बन्धितः नास्ति।
विरामेण विना।
दीर्घे अन्तरे।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यद् अन्यसमं नास्ति।
यः निरन्तरं भवति।
कस्यापि वस्तुनः सीमायाः वा पारः।
अधिकारं प्रभावं वा अतिक्रम्य।
यः संयुक्तः नास्ति।
शक्तिम् अतिक्रम्य।
कस्माद् अपि स्थानाद् अनन्तरम्।
बाह्यप्रदेशे।
न
Example
अस्मिन् मन्दिरे शिवस्य असमरूपाः प्रतिमाः सन्ति।
श्यामः तत्र अस्ति।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं वार्तालापम् एव कृतवान्।
मम गृहम् अस्मात् स्थानात् अतीव दूरम् अस्ति।
Ember in SanskritRoad in SanskritMake Headway in SanskritLarge in SanskritVoluptuous in SanskritNet Income in SanskritConcentration in SanskritRedaction in SanskritAttractive in SanskritCombined in SanskritRetainer in SanskritAble in SanskritWaster in SanskritHonesty in SanskritAcuity in SanskritPluck in SanskritBlaze in SanskritThought in SanskritBosom in SanskritDonation in Sanskrit