Awful Sanskrit Meaning
घोर, दारुण, प्रतिभय, भयङ्कर, भयानक, भयावह, भीम, भीषण, भीष्म, भैरव, रौद्र
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
प्रकाशस्य अभावः।
उद्विग्नस्य अवस्था भावो वा।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
दुःखेन गमनीयस्थानादि।
सङ्ख्यामात्रादीनां बाहुल्यम्।
यद् रूपि नास्ति।
तेजोयुक्तम्।
यस्य शरीरं अतिविशालम्।
दयाभावविहीनः।
यः हिसां करोति।
ब
Example
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
मोहनः धृष्टः अस्ति।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः
Wake in SanskritPlacidly in SanskritDefrayment in SanskritFive in SanskritSeventy-one in SanskritDeodar Cedar in SanskritJupiter in SanskritDejected in SanskritAwaken in SanskritRepress in SanskritExcrement in SanskritMorbidness in SanskritConsidered in SanskritContribution in SanskritClenched Fist in SanskritBright in SanskritInherited in SanskritMemento in SanskritAdminister in SanskritAcademic Degree in Sanskrit