Awfulness Sanskrit Meaning
औग्र्यम्, दारुणता, भीमता, भीषणत्वम्, रौद्रीभावः, विकरालता
Definition
निर्दयस्य भावः।
शीघ्रस्य अवस्था।
भीषणस्य अवस्था भावः वा।
साहित्ये वर्तमानः सः संचारी भावः यस्मिन् क्रोधादेः कारणात् मनसि दयास्नेहादयः मृदुभावाः नष्टप्रायाः भवन्ति ।
Example
सुरेशस्य व्यवहारे निर्दयता अस्ति।
वायुः शीघ्रतया वहति।
ग्रामस्थाः प्लेगरोगस्य भीषणतया अबिभयुः।
एतेषु पदेषु उग्रता सुस्पष्टं दृश्यते ।
Compromise in SanskritSlew in SanskritField Of Battle in SanskritRenown in SanskritIxc in SanskritSin in SanskritStill in SanskritFaineant in SanskritCoalesce in SanskritPrise in SanskritCoral in SanskritSoaking in SanskritEnlightenment in SanskritBullock in SanskritDolly in SanskritUnprofitably in SanskritDark in SanskritGrin in SanskritSerious-minded in SanskritDelightful in Sanskrit