Axiomatic Sanskrit Meaning
स्वयंसिद्ध
Definition
यः आत्मतत्त्वं जानाति।
येन कार्यम् उद्देशं वा सिद्धम्।
तर्केण प्रमाणेन वा ज्ञापितः।
आत्मतत्त्वस्य ज्ञाता।
यत् नियमेन साधितम्।
यः अन्येन प्रमाणेन विना स्वतः सिद्धः।
Example
पण्डित-सत्यनारायणः ब्रह्मज्ञः अस्ति।
मोहनः अस्मिन् कार्ये सफलः जातः।
रामः स्वस्य निर्दोषत्वं सिद्धं कर्तुं बहु प्रायतत।
प्रभुपादस्वामी ख्यातः अध्यात्मज्ञः अस्ति।
एषः व्याकरणेन सिद्धः शब्दः नास्ति।
केषांचन विदुषां वचनानि स्वयंसिद्धानि सन्ति।
Brinjal in SanskritWinnow in SanskritConductor in SanskritSail in SanskritHave in SanskritDifference in SanskritAppealingness in SanskritRapscallion in SanskritFlood Tide in SanskritAce in SanskritRazed in SanskritVeggie in SanskritDasheen in SanskritAvenge in SanskritTurmeric in SanskritInsight in SanskritCompletion in SanskritDear in SanskritBalance in SanskritCar Horn in Sanskrit