Axis Sanskrit Meaning
अक्षः, ध्रुवयष्टिः, मेरुदण्डः
Definition
अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
दार्वादौ चक्रधारणदण्डः।
काष्ठस्य वा अस्थिनः आयताकृतिघनः येन द्यूतकाराः दीव्यन्ति।
भूगोलशास्त्रे पृथिव्यां पश्चिमावर्तिनी समान्तरा काल्पनिकी रेखा।
वर्तुलस्य सा रेखा या केन्द्रात् गच्छति।
पृथिव्याः द्वौ ध्रुवौ येन कल्पिताक्षेण युज्यते।
साधनविशेषः, लोहादीनां सूची इ
Example
पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
अक्षस्य भङ्गेन चक्रभङ्गः जायते।
मोहनः अक्षैर् देवने पटुः।
सः भौगोलिकमानचित्रे अक्षांशवृत्तस्य स्थितिं पश्यति।
श्यामः रेखागणिते व्यासस्य अध्ययनं करोति।
मेरुदण्डस्य परितः पृथ्वी परिभ्रमति।
लोहकीलकेन बद्धा इयं मूर्तिः।
Electric Power in SanskritHurry in SanskritAnimalism in SanskritAbsorption in SanskritUpstart in SanskritAbove-named in SanskritChevy in SanskritDispossessed in SanskritTime Interval in SanskritTransience in SanskritPlenty in SanskritMadras in SanskritAlfresco in SanskritLoose in SanskritTime And Time Again in SanskritProud in SanskritYes in SanskritAttain in SanskritCocotte in SanskritUndried in Sanskrit