Axis Of Rotation Sanskrit Meaning
अक्षः, ध्रुवयष्टिः, मेरुदण्डः
Definition
अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
दार्वादौ चक्रधारणदण्डः।
काष्ठस्य वा अस्थिनः आयताकृतिघनः येन द्यूतकाराः दीव्यन्ति।
पृथिव्याः द्वौ ध्रुवौ येन कल्पिताक्षेण युज्यते।
साधनविशेषः, लोहादीनां सूची इव तीक्ष्णमुखः स्तम्भः यः दृढीकरणार्थे मुद्गरेण आहत्य कस्मिन् अपि पदार्थे रुध्यते।
Example
पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
अक्षस्य भङ्गेन चक्रभङ्गः जायते।
मोहनः अक्षैर् देवने पटुः।
मेरुदण्डस्य परितः पृथ्वी परिभ्रमति।
लोहकीलकेन बद्धा इयं मूर्तिः।
Roof Of The Mouth in Sanskrit37th in SanskritEmbellish in SanskritHoard in SanskritAlleyway in SanskritRobbery in SanskritAcknowledge in SanskritSwell in SanskritMarkweed in SanskritRoar in SanskritSeizure in SanskritWeaver in SanskritImpoverished in SanskritSplash in SanskritCosy in SanskritIncise in SanskritSeminal Fluid in SanskritFlax in SanskritStrike in SanskritLatticework in Sanskrit