Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Axle Sanskrit Meaning

आणिः

Definition

दार्वादौ चक्रधारणदण्डः।
विहसन् कृतं निन्दनम्।
सूत्रनिर्माणयन्त्रचक्रमध्यस्था कपालनलिका यस्यां सूत्रं तर्क्यते
साधनविशेषः, लोहादीनां सूची इव तीक्ष्णमुखः स्तम्भः यः दृढीकरणार्थे मुद्गरेण आहत्य कस्मिन् अपि पदार्थे रुध्यते।
साधनविशेषः, लोहादीनां सूच्या इव तीक्ष्णमुखः लघुस्तम्भः यः

Example

अक्षस्य भङ्गेन चक्रभङ्गः जायते।
स्वस्य चेष्टया सा उपहासस्य कारणम् अभवत्।
सः तर्कुट्या सूत्रम् तर्कयति
सः ताम्बूलम् अत्ति।
लोहकीलकेन बद्धा इयं मूर्तिः।
चर्मकारः कीलेन पादत्राणं दृढीकरोति।
शकटस्य चक्रम् अन्यथाकरणार्थे तस्य आणिम् अपनयति।
अस्मिन् द्वारे