Babe Sanskrit Meaning
अर्भः, अर्भकः, डिम्भः, पाकः, पृथुकः, पोतः, पोतकः, भिष्टकः, शावः, शावकः, शिशुः, शिशुकः
Definition
यः विद्याभ्यासं करोति।
यद् ज्ञानात् परे अस्ति।
न अच्छः।
तृणविशेषः यत् धार्मिककार्ये उपयुज्यते।
मनुष्याणां पुमान् अपत्यम्।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
सः क्षुपः यस्य पर्णानि सागरूपेण खाद्यन्ते।
यः इदानीमेव अथवा कस्माच्चन कालात् पूर्वमेव सञ्जातः।
जन्मनः अनन्त
Example
अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।
ईश्वरः अज्ञेयः अस्ति।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
हिन्दूनां धार्मिककृत्ये कुशम् उपयुज्यते।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
भो माणवक कुत्र अस्ति तव पिता।
आपणके नैकानि हरितानि सन्ति।
इदानींतने काले चिकित्सालयात् शिशूनां चौर्यं सामान
Heel in SanskritRapscallion in SanskritHazard in SanskritProgress in SanskritSibilate in SanskritPatient in SanskritBrush Aside in SanskritLooseness Of The Bowels in SanskritAngle in SanskritSeldom in SanskritOrganelle in SanskritValour in SanskritClever in SanskritMahabharatum in SanskritWhole Name in SanskritUndress in SanskritMad Apple in SanskritOral Fissure in SanskritRotation in SanskritDiversity in Sanskrit