Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Babe Sanskrit Meaning

अर्भः, अर्भकः, डिम्भः, पाकः, पृथुकः, पोतः, पोतकः, भिष्टकः, शावः, शावकः, शिशुः, शिशुकः

Definition

यः विद्याभ्यासं करोति।
यद् ज्ञानात् परे अस्ति।
न अच्छः।
तृणविशेषः यत् धार्मिककार्ये उपयुज्यते।
मनुष्याणां पुमान् अपत्यम्।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
सः क्षुपः यस्य पर्णानि सागरूपेण खाद्यन्ते।
यः इदानीमेव अथवा कस्माच्चन कालात् पूर्वमेव सञ्जातः।
जन्मनः अनन्त

Example

अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।
ईश्वरः अज्ञेयः अस्ति।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
हिन्दूनां धार्मिककृत्ये कुशम् उपयुज्यते।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
भो माणवक कुत्र अस्ति तव पिता।
आपणके नैकानि हरितानि सन्ति।
इदानींतने काले चिकित्सालयात् शिशूनां चौर्यं सामान