Baby Sanskrit Meaning
अर्भः, अर्भकः, डिम्भः, पाकः, पृथुकः, पोतः, पोतकः, भिष्टकः, शावः, शावकः, शिशुः, शिशुकः
Definition
यः विद्याभ्यासं करोति।
यः किमपि कार्यं न करोति।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यद् ज्ञानात् परे अस्ति।
न अच्छः।
तृणविशेषः यत् धार्मिककार्ये उपयुज्यते।
मनुष्याणां पुमान् अपत्यम्।
यद् आवश्यकं नास्ति।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
सः क्षुपः यस्य पर्णानि स
Example
अस्यां कक्षायां पञ्चविंशति छात्राः सन्ति।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
ईश्वरः अज्ञेयः अस्ति।
पाठशालायां मलिनं वासं परिधृत्य न आगन्तव्यम्।
हिन्दूनां धार्मिककृत्ये कुशम् उपयुज्यते।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
अनावश्यकं कार्यं मा कुरु।
भो माणवक कुत्र अस्ति तव पिता।
आपणके नैकानि हरितानि सन्ति।
इदान
Bouldered in SanskritProduct in SanskritRancour in SanskritRevilement in SanskritMenstruation in SanskritWobbly in SanskritLittle Phoebe in SanskritCardamum in SanskritWounded in SanskritArticle Of Clothing in SanskritHour in SanskritResentment in SanskritTake Away in SanskritOld Age in SanskritEdition in SanskritSunniness in SanskritSportsman in SanskritFisher in SanskritUse in SanskritKohl in Sanskrit