Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Bachelor Sanskrit Meaning

अग्रुः, अनग्निः, अपूर्वी, अविवाहितः, निरूढः, वण्टः, वण्ठः

Definition

यस्य विवाहः न जातः।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गतसप्तमः मासः।
सः पुरुषः यस्य विवाहः न सम्पन्नः।
विश्वविद्यालयस्य निम्नतमम् उपाधिं प्राप्तुं या परीक्षा तस्यां यः उत्तीर्णः जातः।

कस्यापि विश्वविद्यालयस्य कनिष्ठा उपाधिः।

Example

अग्रुः पुरुषः एव अस्मिन् पदे नियुक्तः भवितुं अर्हति।
दशहरा नाम उत्सवः अश्विने आगच्छति।
अस्य पदस्य कृते अविवाहिताः एव आवेदनं कर्तुं अर्हन्ति।
धनाभावात् नैके स्नातकाः अध्ययनात् विरमन्ते।

स्नातकस्य उपाधिं लब्ध्वा अहम् उद्योगं प्राप्तवान्।