Back Sanskrit Meaning
आवरणपृष्ठम्, कशेरुः, पश्चात्, पृष्ठतः, पृष्ठम्, पृष्ठवंशः, पृष्ठास्थिः, प्रतिपथम्, प्रत्यक्, प्रागपम्, रीढकः
Definition
अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
स्वल्पे अन्तरे।
प्रयोजनेन वा उद्देश्येन सह।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
पार्श्वे पृष्ठं प्रति वा।
अनुकरणम् कुर्वन्।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
निर्धारित-समयोपरान्तम
Example
पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
श्यामः वेणुं वादयति।
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
सः मम अनुपदम् आगच्छति।
Collide With in SanskritBicker in SanskritDelay in SanskritLake in SanskritIll-usage in SanskritRender in SanskritMisguide in SanskritSit in SanskritHead in SanskritToxicodendron Radicans in SanskritPennon in SanskritPreachment in SanskritSmell in SanskritOperation in SanskritFlow in SanskritPrayer in SanskritPallid in Sanskrit16 in SanskritPeacock in SanskritHoly Person in Sanskrit