Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Back Sanskrit Meaning

आवरणपृष्ठम्, कशेरुः, पश्चात्, पृष्ठतः, पृष्ठम्, पृष्ठवंशः, पृष्ठास्थिः, प्रतिपथम्, प्रत्यक्, प्रागपम्, रीढकः

Definition

अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
स्वल्पे अन्तरे।
प्रयोजनेन वा उद्देश्येन सह।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
पार्श्वे पृष्ठं प्रति वा।
अनुकरणम् कुर्वन्।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
निर्धारित-समयोपरान्तम

Example

पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
श्यामः वेणुं वादयति।
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
सः मम अनुपदम् आगच्छति।