Back End Sanskrit Meaning
पश्चाद्देशः, पश्चाद्भागः, पृष्ठभागः
Definition
कस्यापि वस्तुनः पृष्ठतः भागः।
प्रयोजनेन वा उद्देश्येन सह।
पार्श्वे पृष्ठं प्रति वा।
अनुकरणम् कुर्वन्।
निर्धारित-समयोपरान्तम्।
कट्याः पश्चाद्भागः।
निकृष्टायां स्थित्याम् ।
Example
आतङ्कवादी गृहस्य पृष्ठभागे निलीनः आसीत्।
सः मम अनुपदम् आगच्छति।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
तस्य नितम्बे गण्डः अजायत।
वयं विकासमनुलक्ष्य अमेरिकादेशापेक्षया नीचैः स्मः ।
Inexpensive in SanskritKidnapped in SanskritDigestion in SanskritCheer in SanskritClump in SanskritCumulate in SanskritIrreligiousness in SanskritTired in SanskritSenior in SanskritJazz Around in SanskritTout in SanskritStraightaway in SanskritSour in SanskritHouse in SanskritTest in SanskritRender in SanskritCoalesce in SanskritShine in SanskritLachrymose in SanskritSplosh in Sanskrit