Back Street Sanskrit Meaning
लघुमार्गः
Definition
भूम्यादिनिर्म्मलीकरणार्थे उपयुक्ता लोममयी दीर्घा आघर्षणी।
कम् अपि प्रदेशं प्रति गम्यमानः लघुः मार्गः यस्य उभयथा गृहाणि सन्ति।
बृहद् द्वारम्।
उद्यानादिषु प्रवेशयितुं निर्मिता रचना।
Example
सः मार्जन्या गृहं सम्मार्जयति।
वाराणस्यां बहवः लघुमार्गाः सन्ति।
अस्य दुर्गस्य महाद्वारं पीतलेन निर्मितम् अस्ति।
अस्य परिसरस्य द्वारम् उद्घाटितं मा स्थापयतु।
Take Stock in SanskritSlanted in SanskritFox in SanskritKill in SanskritLeg in SanskritRolling in SanskritDisaster in SanskritSubtropic in SanskritNiece in SanskritTime To Come in SanskritClose in SanskritHauteur in SanskritThorax in SanskritExposed in SanskritOften in SanskritMolest in SanskritCapableness in SanskritForty-four in SanskritPeaked in SanskritMulberry Tree in Sanskrit