Backbiter Sanskrit Meaning
अपवादी, निन्दकः
Definition
यः अन्यान् निन्दति।
यः विरुद्धः अस्ति।
यः परिवदति।
यः दुष्प्रवादं करोति।
यत् अपवादम् इव वर्तते।
परिदेवनयुक्तम्।
Example
निन्दकः मनुष्यः यावत् अन्यान् न निन्दति तावत् सुखं न अनुभवति।
कबीरः कथयति निन्दकस्य समीपे वसनं कर्तव्यम्।
अस्मिन् निर्वाचने तेन विरोधिनः दलस्य सहकार्यं गृहीतम्।
वाचाटानां कारणात् कदाचित् परस्परेषु वैमत्यम् उत्पद्यते।
कर्
Bright in SanskritHeaven in SanskritFear in SanskritConch in SanskritTightness in SanskritPeace Of Mind in SanskritSaid in SanskritWell-favoured in SanskritIncompleteness in SanskritArchitecture in SanskritLotus in SanskritBan in SanskritBody-build in SanskritOldster in SanskritForeign Country in SanskritStatus in SanskritSharp in SanskritSelfsame in SanskritBreast in SanskritSnake Pit in Sanskrit