Backbone Sanskrit Meaning
कशेरुः, पृष्ठवंशः, पृष्ठास्थिः, रीढकः
Definition
अवयवविशेषः- पृष्ठस्य अस्थियुक्तः वंशः।
वाद्यविशेषः- वंशनालिकया निर्मितं सुषिरवाद्यम्।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
सः वस्तु यस्योपर
Example
पद्मासने पृष्ठवंशं सरलीकृत्य उपवेष्टव्यम्।
श्यामः वेणुं वादयति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
Quran in SanskritGanges River in SanskritGreenness in SanskritFoggy in SanskritHyponym in SanskritDrop in SanskritUnsuccessful in SanskritPhoebe in SanskritTune in SanskritWasting in SanskritContraceptive in SanskritDeliberateness in SanskritWhite in SanskritEnergid in SanskritHeroic Poem in SanskritTit in SanskritLibrary in SanskritEmbracing in SanskritDaily in SanskritPrayer in Sanskrit