Background Sanskrit Meaning
पूर्वानुभवः, पृष्ठभूमिः, संनिवेशः, सन्दर्भः, स्थितिः
Definition
कस्यापि विषये प्रसङ्गे वा स्थितिः।
कया अपि घटनया केन अपि कार्येण वा सम्बद्धा वास्तविकी तथा च तर्कसङ्गता अवस्था।
कार्यादीसम्बन्धी वर्णनम्।
घटनानां वृत्तान्तः यः आकाशवाणीदूरदर्शनादितः प्राप्तः।
यस्य आश्रयेण आधारेण वा दृश्यं तथा च घटना चित्रिता।
पृथिव्यां
Example
साम्प्रदायिकेन उत्पातेन अत्र स्थितिः सम्यक् नास्ति।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
पूर्वं भवन्तः हिन्दीभाषायां विश्वस्य वार्ताः अश्रुण्वन्।
अस्य चलत्-चित्रपटस्य पृष्ठभूमिः पारिवारिका अस्ति।
वायुमण्डलम् दूषितं न भवेत् इति हेतोः अस्माभि
Daily in SanskritEmaciated in SanskritRailway Locomotive in SanskritCastor-oil Plant in SanskritHereditary in SanskritUnnumerable in SanskritHospital in SanskritNine Times in SanskritGautama Buddha in SanskritGreenness in SanskritDetainment in SanskritAffright in SanskritPrinter in SanskritBad Luck in SanskritScene in SanskritRun-in in SanskritPuzzler in SanskritBlowup in SanskritConcealment in Sanskrit26 in Sanskrit