Background Knowledge Sanskrit Meaning
पृष्ठभूमिः, सन्दर्भः
Definition
यस्य आश्रयेण आधारेण वा दृश्यं तथा च घटना चित्रिता।
मूर्तेः चित्रस्य वा सः पृष्ठतः वर्तमानः भागः यः अङ्कितदृश्यानाम् आधारः भवति।
कस्यापि वस्तुनः पृष्ठभागे वर्तमाना भूमिः कश्चित् स्तरः वा।
काभ्यश्चित् घटनाभ्यः पूर्वं घटिताः ताः घटनाः याः पू
Example
अस्य चलत्-चित्रपटस्य पृष्ठभूमिः पारिवारिका अस्ति।
अस्य चित्रस्य पृष्ठभूमिः अतीव मनोहारिणी अस्ति।
अस्य चित्रस्य हरितवर्णीया पृष्ठभूमिः अतीव मनोहारिणी अस्ति।
अस्याः घटनायाः पृष्ठभूमिं कथयतु तदा एव वयं किमपि ज्ञातुं शक्नु
Earn in SanskritFlat in SanskritMouth in SanskritNutrient in Sanskrit27th in SanskritMerman in SanskritWalnut in SanskritJudicial Writ in SanskritFatality in SanskritHumble in SanskritSpeediness in SanskritTrespass in SanskritOpprobrium in SanskritDetached in SanskritIdentical in SanskritConductor in SanskritAdult Female in SanskritLoot in SanskritDwelling in SanskritFive in Sanskrit