Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Backing Sanskrit Meaning

अनुमोदनम्

Definition

कार्यादीनां कृते दत्ता स्वीकृतिः।
कस्मिंश्चिद् विषये प्रसादप्रकटीकरणस्य क्रिया भावो वा।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
स्नेहसम्बन्धाद्यनुरोधत एकस्मिन्नेव वर्गे आनुकूल्यप्रयोगचिकीर्षेतिभावः।
सङ्गीते कस्यापि गीतस्य प्रथमपदम्।
सह गमनस्य क्रिया।
सातत्येन कथनं यत् यथैव अस्ति यथैव भविष्यति यथैव भवेत् इति।
तद् काष्ठं

Example

अस्य प्रस्तावार्थे अनुमोदनं कुर्मः।
अस्मिन् विषये तेन कृता मम प्रशंसा अयथार्था।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
पक्षपातात् परे गत्वा विश्वकल्याणहेतुना कार्यं करणीयम्।
भूरि अभ्यर्थनायाः सः स्थायीं श्रावयति।
दुर्जनस्य सङगतौ रामः दुर्जनः अभवत्।