Backside Sanskrit Meaning
पश्चाद्देशः, पश्चाद्भागः, पृष्ठभागः
Definition
कस्यापि वस्तुनः पृष्ठतः भागः।
प्रयोजनेन वा उद्देश्येन सह।
पार्श्वे पृष्ठं प्रति वा।
अनुकरणम् कुर्वन्।
निर्धारित-समयोपरान्तम्।
कुशस्य आसनम्।
अवयवविशेषः, शरीरपश्चाद्भागः।
यस्योपरि उपविश्यते।
नृपस्य आसनम्।
शुभकार्यार्थे धार्मिककार्यार्थे विनिर्मिता उन्नता सच्छाया भूमिः।
विशिष्टं पवित्रं स्थानम्।
कट्याः
Example
आतङ्कवादी गृहस्य पृष्ठभागे निलीनः आसीत्।
सः मम अनुपदम् आगच्छति।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
मम पितामहः कुशासने उपविश्य पूजां करोति।
गौः पृष्ठेन हलं वहति।
गुरोः स्वागतार्थे छात्राः आसनं त्यक्त्वा उत्तिष्ठन्ति।
महाराजः सिंहासने विराजते।
सः वेदिकायाम
Mix in SanskritLight in SanskritStone in SanskritIntellection in SanskritUterus in SanskritBrainsick in SanskritInfirmity in SanskritSmoke in SanskritHabituate in SanskritTwin in SanskritDefinition in SanskritPrison in SanskritCroupe in SanskritHard Drink in SanskritForetelling in SanskritOrder in SanskritOft in SanskritRicinus Communis in SanskritDuck in SanskritTen Thousand in Sanskrit